Pages

The Glories of Lord Rama


Śrī Nāma Rāmāyaṇa Lyrics
Bala Kanda
śuddha-brahma-parātpara rāma
kālātmaka-parameśvara rāma
śeṣa-talpa-sukha-nidrita rāma
brahmādy amara-prārthita rāma (1)

caṇḍa-kiraṇa-kula-maṇḍana rāma
śrīmad-daśaratha-nandana rāma
kauśalyā-sukha-vardhana rāma
viśvāmitra-priya-dhana rāma (2)

ghora-tāṭakā-ghātaka rāma
mārīcādi-nipātaka rāma
kauśika-makha-saṁrakṣaka rāma
śrīmad-ahalyodvāraka rāma (3)

gautama-muni-sampūjita rāma
sura-munivara-gaṇa-saṁstuta rāma
nāvika-dhāvita-mṛdu-pada rāma
mithilāpura-jana-mohaka rāma (4)

videha-mānasa-rañjaka rāma
tryambaka-kārmuka-bhañjaka rāma
sītārpita-varamālika rāma
kṛta-vaivāhika-kautuka rāma (5)

bhārgava-darpa-vināśaka rāma
śrīmad-ayodhyā-pālaka rāma (6)


Ayodhya Kanda
agaṇita-guṇa-gaṇa-bhūṣita rāma
avanī-tanayā-kāmita rāma
rākācandra-samānana rāma
pitṛ-vākyāśrita-kānana rāma (1)

priya-guha-vinivedita-pada rāma
titkṣālita-nija-mṛdu-pada rāma
bharadvāja-mukhānandaka rāma
citrakūṭādri-niketana rāma (2)

daśaratha-santata-cintita rāma
kaikeyī-tanayārpita rāma
viracita-nija-pitṛ-karmaka rāma
bharatārpita-nija-pāduka rāma (3)


Aranya Kanda

daṇdaka-vana-jana-pāvana rāma
duṣṭa-virādha-vināśana rāma
śarabhaṅga-sutīkṣṇārcita rāma
agastyānugraha-vardhita rāma (1)

gṛdhrādhipa-saṁsevita rāma
pañcavaṭī-taṭa-susthita rāma
śūrpaṇakhārttividhāyaka rāma
khara-dūṣaṇa-mukha-sūdaka rāma (2)

sītā-priya-hariṇānuga rāma
mārīcārti-kṛtāśuga rāma
vinaṣṭa-sītān-veṣaka rāma
gṛdhrādhipa-gati-dāyaka rāma (3
)
śabarī-datta-phalāśana rāma
kabandha-bāhu-cchedana rāma (4)


Kishkindha Kanda
hanumat-sevita-nija-pada rāma
nata-sugrīvābhīṣṭa-da rāma
garvita-vāli-saṁhāraka rāma
vānara-dūta-preṣaka rāma
hitakara-lakṣmaṇa-saṁyuta rāma (1)


Sundara Kanda
kapivara-santata-saṁsmṛta rāma
tad-gati-vighna-dhvaṁsaka rāma
sītā-prāṇādhāraka rāma
duṣṭa-daśānana-dūṣita rāma (1)

śiṣṭa-hanumad-bhūṣita rāma
sītā-vedita-kākāvana rāma
kṛta-cūḍāmaṇi-darśana rāma
kapivara-vacanāśvāsita rāma (2)


Yuddha Kanda
rāvaṇa-nidhana-prasthita rāma
vānara-sainya-samāvṛta rāma
śoṣita-śaradhīprārthita rāma
vibhīṣaṇābhaya-dāyaka rāma (1)

parvata-setu-nibandhaka rāma
kumbhakarṇa-śirac-chedaka rāma
rākṣasa-saṅgha-vimardaka rāma
ahi-mahirāvaṇa-cāraṇa rāma (2)

saḿhṛta-daśamukha-rāvaṇa rāma
vidhi-bhava-mukhasura-saṁstuta rāma
khaḥ-sthita-daśaratha-vīkṣita rāma
sītā darśana modita rāma (3)

abhiṣikta-vibhīṣaṇa-nata rāma
puṣpaka-yānārohaṇa rāma
bharadvājādi-niṣevaṇa rāma
bharata-prāṇa-priya-kara rāma (4)

sāketapurī-bhūṣaṇa rāma
sakala-svīya-samānata rāma
ratna-lasat-pīṭhā-sthita rāma
paṭṭābhiṣekālaṅkṛta rāma (5)

pārthiva-kula-sammānita rāma
vibhīṣaṇārpita-raṅgaka rāma
kīśa-kulānugraha-kara rāma
sakala-jīva-saṁrakṣaka rāma
samasta-lokoddhāraka rāma (6)

No comments:

Post a Comment

Flags

Flag Counter